अगर आप अपने इंस्टाग्राम बायो को दूसरों से अलग बनाना चाहते हैं, तो Sanskrit Shlokas For Instagram Bio एक बेहतरीन और दिव्य विकल्प हो सकता है, संस्कृत न सिर्फ हमारी प्राचीन भाषा है, बल्कि इसमें छिपे श्लोक आज भी जीवन को दिशा देने वाले होते हैं एक सुंदर संस्कृत श्लोक आपके बायो को गहराई, सकारात्मकता और क्लासिक इंडियन टच दे सकता है।
दोस्तों, इस पोस्ट को अंत तक ज़रूर पढ़ें, क्योंकि इसमें आपको मिलेंगे सबसे अच्छे और चुनिंदा Sanskrit Shlokas & Quotes इंस्टाग्राम बायो के लिए, अगर आपको हमारा यह Best Collection of Sanskrit Shlokas For Instagram Bio पसंद आए, तो इसे अपने दोस्तों के साथ ज़रूर शेयर करें।
Contents
Sanskrit Shlokas For Instagram Bio
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः सर्वे वयमतः परम्॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥
न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे॥
Geeta Shlok for Instagram Bio
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥
त्वमेव माता च पिता त्वमेव।
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव।
त्वमेव सर्वं मम देव देव॥
न चोर हार्यं न च राज हार्यं
न भ्रातृभाज्यं न च भारकारी।
व्यये कृते वर्धत एव नित्यं
विद्या धनं सर्वधनात् प्रधानम्॥
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीरा:॥
कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि॥
Sanskrit Bio for Instagram
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्।
मनसा सर्वकर्माणि मयि संन्यस्य मत्परः॥
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥
न त्वं कामये राज्यं न च स्वर्गं न पुनर्भवम्।
कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्॥
अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितं मन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः॥
शरीरमाद्यं खलु धर्मसाधनं
शरीरमाधारमिदं तु सर्वे।
तस्मात्सदा रक्ष्यमिदं सुसंयमं
धर्मार्थकामप्रदमेव नित्यम्॥
Short Sanskrit Quotes For Instagram Bio
नत्वहं कामये राज्यं न स्वर्गं न पुनर्भवम्।
कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम॥
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।
ज्ञानं निःश्रेयसम् प्रोक्तम् न हि ज्ञानेन सदृशम्॥
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
विद्वत्त्वे दुर्लभं चैव आत्मबोधोऽतिदुर्लभः॥
दुर्लभं त्रयमेवैतत् देवानुग्रहहेतुकम्।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंस्रयः॥
शमः दमस्तपः शौचं क्षान्तिरार्जवमेव च।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥
कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
Sanskrit Shlok for Bio for Instagram
त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्ताऽसि।
त्वमेव केवलं धर्ताऽसि।
त्वमेव केवलं हर्ताऽसि॥
श्रीरामचन्द्र कृपालु भजु मन हरण भव भय दारुणम्।
नवकञ्ज-लोचन कञ्ज-मुख कर कञ्ज-पद कञ्जारुणम्॥
न त्वं द्रष्टासि कर्तासि न त्वं भोक्ता सुखदुःखयोः।
साक्षी सन्निहितः स्वात्मा नायं द्वैतप्रकल्पितः॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालयभयम्।
मौने दम्भभयं बले रिपुभयं रूपे जरा भयम्।
शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयम्।
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्॥
उदये गच्छत्येको अस्तमायात्यन्य एव
सहजमिदमुभौ वस्तुनेयाति सत्यं।
प्रति दिवसमिदं भाति नव्यं नव्यं
सह जननि सुतैः शश्वदाश्चर्यरूपम्॥